- धात्री _dhātrī
- धात्री 1 A nurse, wet-nurse, fostermother; उवाच धात्र्या प्रथमोदितं वचः R.3.25; Ku.7.25.-2 A mother; Y.3.82; सुविचार्य गुणान् दोषान् कुर्याद् धात्रीं तदेदृशीम् Bhāva. P.-3 The earth; सद्यस्तनं परिमलं परिपीय धात्र्याः Rām. Ch.5.5.-4 The tree called आमलक.-Comp. -पुत्रः 1 a fosterbrother.-2 an actor.-पुष्पिका N. of a tree (धव).-फलम् An Āmalaka fruit.
Sanskrit-English dictionary. 2013.